Welcome to my Blog.Please leave your comments and suggestions. Thankyou :)

Saturday, December 26, 2009

Shri Vishnu ShoDashanama stotram /श्री विष्णु षोडशनाम स्तोत्र

I have posted the stotra in both English and Hindi below

औषधे चिंतये विष्णुम(1),भोजने च जनार्धनम(2),
शयने पद्मनाभं च(3), विवाहे च प्रजापतिम(4),
युद्धे चक्रधरम देवं(5), प्रवासे च त्रिविक्रमं(6),
नारायणं तनु त्यागे(7), श्रीधरं प्रिय संगमे(8),
दुःस्वप्ने स्मर गोविन्दम(9),संकटे मधुसूधनम(10),
कानने नारासिम्हम च(11),पावके जलाशयिनाम(12),
जलमध्ये वराहम च(13), पर्वते रघु नन्दनं(14),
गमने वामनं चैव(15), सर्व कार्येशु माधवं(16).

षोडशैतानी नमानी प्रातरुत्थाय यह पठेत
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते

----------------------------------------------------------------------------

auShadhe chintaye viShNum (1) bhojane cha janArdanam(2)
shayane padmanAbham cha(3) vivAhe cha prajApatim (4)
yuddhe chakradharam devam (5) pravAse cha trivikramam(6)
nArAyaNam tanu tyAge(7) shridharam priya sangame (8)
duHsvapne smara govindaM(9) sankaTe madhusudanam (10)
kAnane nArasimham cha(11) pAvake jalashAyinam (12)
jalamadhye varAham cha (13) parvate raghunandanam(14)
gamane vAmanam chaiva(15) sarvakAryeShu mAdhavam(16)

ShoDashaitAni nAmAni prAtarUtthAya yaH paTeth
sarvapApa virnimukto vishnuuloke mahiyate

iti shri Vishnu ShoDashanaama stotram sampurNam

1.Audio link by Ravindra Sathe(raaga)

2.Vishnu Shodashanaama Stotra (hummaa)